Compositions

1. Lingasthakam 

Composer: Adi Shankara
Lingasthakam comprises of 8 stanzas, extolling the lingam, an aniconic form of the deity Shiva. 

S.P. Balasubrahmaniam - https://www.youtube.com/watch?v=3G3e1UCK-5w  
https://drive.google.com/file/d/1i46MjZ1feOprnb3Hu3knxY9cd97swUql/view?usp=drive_link

brahmamurāri surārchita liṅgaṃ (S and R, ending in G)

nirmalabhāsita śōbhita liṅgam । (S and R) 

janmaja duḥkha vināśaka liṅgaṃ (S then going to P then dropping to R) 

tatpraṇamāmi sadāśiva liṅgam ॥ 1 ॥ (S and R) 


dēvamuni pravarārchita liṅgaṃ (S and R, ending in G)

kāmadahana karuṇākara liṅgam । (S and R) 

rāvaṇa darpa vināśaka liṅgaṃ (S then going to P then dropping to R) 

tatpraṇamāmi sadāśiva liṅgam ॥ 2 ॥ (S and R) 


sarva sugandha sulēpita liṅgaṃ (P then N) 

buddhi vivardhana kāraṇa liṅgam ।

siddha surāsura vandita liṅgaṃ

tatpraṇamāmi sadāśiva liṅgam ॥ 3 ॥


kanaka mahāmaṇi bhūṣita liṅgaṃ

phaṇipati vēṣṭita śōbhita liṅgam ।

dakṣasuyajña vināśaka liṅgaṃ

tatpraṇamāmi sadāśiva liṅgam ॥ 4 ॥


kuṅkuma chandana lēpita liṅgaṃ

paṅkaja hāra suśōbhita liṅgam ।

sañchita pāpa vināśaka liṅgaṃ

tatpraṇamāmi sadāśiva liṅgam ॥ 5 ॥


dēvagaṇārchita sēvita liṅgaṃ (P then N) 

Bhāvai-rbhakti bhirēvacha liṅgam ।

dinakara kōṭi prabhākara liṅgaṃ

tatpraṇamāmi sadāśiva liṅgam ॥ 6 ॥


aṣṭadaḻōparivēṣṭita liṅgaṃ

sarvasamudbhava kāraṇa liṅgam ।

aṣṭadaridra vināśaka liṅgaṃ

tatpraṇamāmi sadāśiva liṅgam ॥ 7 ॥


suraguru suravara pūjita liṅgaṃ

suravana puṣpa sadārchita liṅgam ।

parātparaṃ (paramapadaṃ) paramātmaka liṅgaṃ

tatpraṇamāmi sadāśiva liṅgam ॥ 8 ॥


liṅgāṣṭakamidaṃ puṇyaṃ yaḥ paṭhēśśiva sannidhau ।

Śivalōka mavāpnōti śivēna saha mōdatē ॥